Sanskrit tools

Sanskrit declension


Declension of एतदन्त etadanta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदन्तम् etadantam
एतदन्ते etadante
एतदन्तानि etadantāni
Vocative एतदन्त etadanta
एतदन्ते etadante
एतदन्तानि etadantāni
Accusative एतदन्तम् etadantam
एतदन्ते etadante
एतदन्तानि etadantāni
Instrumental एतदन्तेन etadantena
एतदन्ताभ्याम् etadantābhyām
एतदन्तैः etadantaiḥ
Dative एतदन्ताय etadantāya
एतदन्ताभ्याम् etadantābhyām
एतदन्तेभ्यः etadantebhyaḥ
Ablative एतदन्तात् etadantāt
एतदन्ताभ्याम् etadantābhyām
एतदन्तेभ्यः etadantebhyaḥ
Genitive एतदन्तस्य etadantasya
एतदन्तयोः etadantayoḥ
एतदन्तानाम् etadantānām
Locative एतदन्ते etadante
एतदन्तयोः etadantayoḥ
एतदन्तेषु etadanteṣu