Singular | Dual | Plural | |
Nominativo |
एतदन्तम्
etadantam |
एतदन्ते
etadante |
एतदन्तानि
etadantāni |
Vocativo |
एतदन्त
etadanta |
एतदन्ते
etadante |
एतदन्तानि
etadantāni |
Acusativo |
एतदन्तम्
etadantam |
एतदन्ते
etadante |
एतदन्तानि
etadantāni |
Instrumental |
एतदन्तेन
etadantena |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्तैः
etadantaiḥ |
Dativo |
एतदन्ताय
etadantāya |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्तेभ्यः
etadantebhyaḥ |
Ablativo |
एतदन्तात्
etadantāt |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्तेभ्यः
etadantebhyaḥ |
Genitivo |
एतदन्तस्य
etadantasya |
एतदन्तयोः
etadantayoḥ |
एतदन्तानाम्
etadantānām |
Locativo |
एतदन्ते
etadante |
एतदन्तयोः
etadantayoḥ |
एतदन्तेषु
etadanteṣu |