Sanskrit tools

Sanskrit declension


Declension of एतदवस्थ etadavastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदवस्थः etadavasthaḥ
एतदवस्थौ etadavasthau
एतदवस्थाः etadavasthāḥ
Vocative एतदवस्थ etadavastha
एतदवस्थौ etadavasthau
एतदवस्थाः etadavasthāḥ
Accusative एतदवस्थम् etadavastham
एतदवस्थौ etadavasthau
एतदवस्थान् etadavasthān
Instrumental एतदवस्थेन etadavasthena
एतदवस्थाभ्याम् etadavasthābhyām
एतदवस्थैः etadavasthaiḥ
Dative एतदवस्थाय etadavasthāya
एतदवस्थाभ्याम् etadavasthābhyām
एतदवस्थेभ्यः etadavasthebhyaḥ
Ablative एतदवस्थात् etadavasthāt
एतदवस्थाभ्याम् etadavasthābhyām
एतदवस्थेभ्यः etadavasthebhyaḥ
Genitive एतदवस्थस्य etadavasthasya
एतदवस्थयोः etadavasthayoḥ
एतदवस्थानाम् etadavasthānām
Locative एतदवस्थे etadavasthe
एतदवस्थयोः etadavasthayoḥ
एतदवस्थेषु etadavastheṣu