| Singular | Dual | Plural |
Nominativo |
एतदवस्थः
etadavasthaḥ
|
एतदवस्थौ
etadavasthau
|
एतदवस्थाः
etadavasthāḥ
|
Vocativo |
एतदवस्थ
etadavastha
|
एतदवस्थौ
etadavasthau
|
एतदवस्थाः
etadavasthāḥ
|
Acusativo |
एतदवस्थम्
etadavastham
|
एतदवस्थौ
etadavasthau
|
एतदवस्थान्
etadavasthān
|
Instrumental |
एतदवस्थेन
etadavasthena
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थैः
etadavasthaiḥ
|
Dativo |
एतदवस्थाय
etadavasthāya
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थेभ्यः
etadavasthebhyaḥ
|
Ablativo |
एतदवस्थात्
etadavasthāt
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थेभ्यः
etadavasthebhyaḥ
|
Genitivo |
एतदवस्थस्य
etadavasthasya
|
एतदवस्थयोः
etadavasthayoḥ
|
एतदवस्थानाम्
etadavasthānām
|
Locativo |
एतदवस्थे
etadavasthe
|
एतदवस्थयोः
etadavasthayoḥ
|
एतदवस्थेषु
etadavastheṣu
|