Sanskrit tools

Sanskrit declension


Declension of एतदवस्था etadavasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदवस्था etadavasthā
एतदवस्थे etadavasthe
एतदवस्थाः etadavasthāḥ
Vocative एतदवस्थे etadavasthe
एतदवस्थे etadavasthe
एतदवस्थाः etadavasthāḥ
Accusative एतदवस्थाम् etadavasthām
एतदवस्थे etadavasthe
एतदवस्थाः etadavasthāḥ
Instrumental एतदवस्थया etadavasthayā
एतदवस्थाभ्याम् etadavasthābhyām
एतदवस्थाभिः etadavasthābhiḥ
Dative एतदवस्थायै etadavasthāyai
एतदवस्थाभ्याम् etadavasthābhyām
एतदवस्थाभ्यः etadavasthābhyaḥ
Ablative एतदवस्थायाः etadavasthāyāḥ
एतदवस्थाभ्याम् etadavasthābhyām
एतदवस्थाभ्यः etadavasthābhyaḥ
Genitive एतदवस्थायाः etadavasthāyāḥ
एतदवस्थयोः etadavasthayoḥ
एतदवस्थानाम् etadavasthānām
Locative एतदवस्थायाम् etadavasthāyām
एतदवस्थयोः etadavasthayoḥ
एतदवस्थासु etadavasthāsu