| Singular | Dual | Plural |
Nominativo |
एतदवस्था
etadavasthā
|
एतदवस्थे
etadavasthe
|
एतदवस्थाः
etadavasthāḥ
|
Vocativo |
एतदवस्थे
etadavasthe
|
एतदवस्थे
etadavasthe
|
एतदवस्थाः
etadavasthāḥ
|
Acusativo |
एतदवस्थाम्
etadavasthām
|
एतदवस्थे
etadavasthe
|
एतदवस्थाः
etadavasthāḥ
|
Instrumental |
एतदवस्थया
etadavasthayā
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थाभिः
etadavasthābhiḥ
|
Dativo |
एतदवस्थायै
etadavasthāyai
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थाभ्यः
etadavasthābhyaḥ
|
Ablativo |
एतदवस्थायाः
etadavasthāyāḥ
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थाभ्यः
etadavasthābhyaḥ
|
Genitivo |
एतदवस्थायाः
etadavasthāyāḥ
|
एतदवस्थयोः
etadavasthayoḥ
|
एतदवस्थानाम्
etadavasthānām
|
Locativo |
एतदवस्थायाम्
etadavasthāyām
|
एतदवस्थयोः
etadavasthayoḥ
|
एतदवस्थासु
etadavasthāsu
|