Sanskrit tools

Sanskrit declension


Declension of एतदादि etadādi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदादि etadādi
एतदादिनी etadādinī
एतदादीनि etadādīni
Vocative एतदादे etadāde
एतदादि etadādi
एतदादिनी etadādinī
एतदादीनि etadādīni
Accusative एतदादि etadādi
एतदादिनी etadādinī
एतदादीनि etadādīni
Instrumental एतदादिना etadādinā
एतदादिभ्याम् etadādibhyām
एतदादिभिः etadādibhiḥ
Dative एतदादिने etadādine
एतदादिभ्याम् etadādibhyām
एतदादिभ्यः etadādibhyaḥ
Ablative एतदादिनः etadādinaḥ
एतदादिभ्याम् etadādibhyām
एतदादिभ्यः etadādibhyaḥ
Genitive एतदादिनः etadādinaḥ
एतदादिनोः etadādinoḥ
एतदादीनाम् etadādīnām
Locative एतदादिनि etadādini
एतदादिनोः etadādinoḥ
एतदादिषु etadādiṣu