Singular | Dual | Plural | |
Nominative |
एतदादि
etadādi |
एतदादिनी
etadādinī |
एतदादीनि
etadādīni |
Vocative |
एतदादे
etadāde एतदादि etadādi |
एतदादिनी
etadādinī |
एतदादीनि
etadādīni |
Accusative |
एतदादि
etadādi |
एतदादिनी
etadādinī |
एतदादीनि
etadādīni |
Instrumental |
एतदादिना
etadādinā |
एतदादिभ्याम्
etadādibhyām |
एतदादिभिः
etadādibhiḥ |
Dative |
एतदादिने
etadādine |
एतदादिभ्याम्
etadādibhyām |
एतदादिभ्यः
etadādibhyaḥ |
Ablative |
एतदादिनः
etadādinaḥ |
एतदादिभ्याम्
etadādibhyām |
एतदादिभ्यः
etadādibhyaḥ |
Genitive |
एतदादिनः
etadādinaḥ |
एतदादिनोः
etadādinoḥ |
एतदादीनाम्
etadādīnām |
Locative |
एतदादिनि
etadādini |
एतदादिनोः
etadādinoḥ |
एतदादिषु
etadādiṣu |