Singular | Dual | Plural | |
Nominativo |
एतदादि
etadādi |
एतदादिनी
etadādinī |
एतदादीनि
etadādīni |
Vocativo |
एतदादे
etadāde एतदादि etadādi |
एतदादिनी
etadādinī |
एतदादीनि
etadādīni |
Acusativo |
एतदादि
etadādi |
एतदादिनी
etadādinī |
एतदादीनि
etadādīni |
Instrumental |
एतदादिना
etadādinā |
एतदादिभ्याम्
etadādibhyām |
एतदादिभिः
etadādibhiḥ |
Dativo |
एतदादिने
etadādine |
एतदादिभ्याम्
etadādibhyām |
एतदादिभ्यः
etadādibhyaḥ |
Ablativo |
एतदादिनः
etadādinaḥ |
एतदादिभ्याम्
etadādibhyām |
एतदादिभ्यः
etadādibhyaḥ |
Genitivo |
एतदादिनः
etadādinaḥ |
एतदादिनोः
etadādinoḥ |
एतदादीनाम्
etadādīnām |
Locativo |
एतदादिनि
etadādini |
एतदादिनोः
etadādinoḥ |
एतदादिषु
etadādiṣu |