Sanskrit tools

Sanskrit declension


Declension of एतावत् etāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative एतावान् etāvān
एतावन्तौ etāvantau
एतावन्तः etāvantaḥ
Vocative एतावन् etāvan
एतावन्तौ etāvantau
एतावन्तः etāvantaḥ
Accusative एतावन्तम् etāvantam
एतावन्तौ etāvantau
एतावतः etāvataḥ
Instrumental एतावता etāvatā
एतावद्भ्याम् etāvadbhyām
एतावद्भिः etāvadbhiḥ
Dative एतावते etāvate
एतावद्भ्याम् etāvadbhyām
एतावद्भ्यः etāvadbhyaḥ
Ablative एतावतः etāvataḥ
एतावद्भ्याम् etāvadbhyām
एतावद्भ्यः etāvadbhyaḥ
Genitive एतावतः etāvataḥ
एतावतोः etāvatoḥ
एतावताम् etāvatām
Locative एतावति etāvati
एतावतोः etāvatoḥ
एतावत्सु etāvatsu