Singular | Dual | Plural | |
Nominativo |
एतावान्
etāvān |
एतावन्तौ
etāvantau |
एतावन्तः
etāvantaḥ |
Vocativo |
एतावन्
etāvan |
एतावन्तौ
etāvantau |
एतावन्तः
etāvantaḥ |
Acusativo |
एतावन्तम्
etāvantam |
एतावन्तौ
etāvantau |
एतावतः
etāvataḥ |
Instrumental |
एतावता
etāvatā |
एतावद्भ्याम्
etāvadbhyām |
एतावद्भिः
etāvadbhiḥ |
Dativo |
एतावते
etāvate |
एतावद्भ्याम्
etāvadbhyām |
एतावद्भ्यः
etāvadbhyaḥ |
Ablativo |
एतावतः
etāvataḥ |
एतावद्भ्याम्
etāvadbhyām |
एतावद्भ्यः
etāvadbhyaḥ |
Genitivo |
एतावतः
etāvataḥ |
एतावतोः
etāvatoḥ |
एतावताम्
etāvatām |
Locativo |
एतावति
etāvati |
एतावतोः
etāvatoḥ |
एतावत्सु
etāvatsu |