Singular | Dual | Plural | |
Nominative |
एतावती
etāvatī |
एतावत्यौ
etāvatyau |
एतावत्यः
etāvatyaḥ |
Vocative |
एतावति
etāvati |
एतावत्यौ
etāvatyau |
एतावत्यः
etāvatyaḥ |
Accusative |
एतावतीम्
etāvatīm |
एतावत्यौ
etāvatyau |
एतावतीः
etāvatīḥ |
Instrumental |
एतावत्या
etāvatyā |
एतावतीभ्याम्
etāvatībhyām |
एतावतीभिः
etāvatībhiḥ |
Dative |
एतावत्यै
etāvatyai |
एतावतीभ्याम्
etāvatībhyām |
एतावतीभ्यः
etāvatībhyaḥ |
Ablative |
एतावत्याः
etāvatyāḥ |
एतावतीभ्याम्
etāvatībhyām |
एतावतीभ्यः
etāvatībhyaḥ |
Genitive |
एतावत्याः
etāvatyāḥ |
एतावत्योः
etāvatyoḥ |
एतावतीनाम्
etāvatīnām |
Locative |
एतावत्याम्
etāvatyām |
एतावत्योः
etāvatyoḥ |
एतावतीषु
etāvatīṣu |