Sanskrit tools

Sanskrit declension


Declension of एतावती etāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एतावती etāvatī
एतावत्यौ etāvatyau
एतावत्यः etāvatyaḥ
Vocative एतावति etāvati
एतावत्यौ etāvatyau
एतावत्यः etāvatyaḥ
Accusative एतावतीम् etāvatīm
एतावत्यौ etāvatyau
एतावतीः etāvatīḥ
Instrumental एतावत्या etāvatyā
एतावतीभ्याम् etāvatībhyām
एतावतीभिः etāvatībhiḥ
Dative एतावत्यै etāvatyai
एतावतीभ्याम् etāvatībhyām
एतावतीभ्यः etāvatībhyaḥ
Ablative एतावत्याः etāvatyāḥ
एतावतीभ्याम् etāvatībhyām
एतावतीभ्यः etāvatībhyaḥ
Genitive एतावत्याः etāvatyāḥ
एतावत्योः etāvatyoḥ
एतावतीनाम् etāvatīnām
Locative एतावत्याम् etāvatyām
एतावत्योः etāvatyoḥ
एतावतीषु etāvatīṣu