Sanskrit tools

Sanskrit declension


Declension of एतावत् etāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative एतावत् etāvat
एतावती etāvatī
एतावन्ति etāvanti
Vocative एतावत् etāvat
एतावती etāvatī
एतावन्ति etāvanti
Accusative एतावत् etāvat
एतावती etāvatī
एतावन्ति etāvanti
Instrumental एतावता etāvatā
एतावद्भ्याम् etāvadbhyām
एतावद्भिः etāvadbhiḥ
Dative एतावते etāvate
एतावद्भ्याम् etāvadbhyām
एतावद्भ्यः etāvadbhyaḥ
Ablative एतावतः etāvataḥ
एतावद्भ्याम् etāvadbhyām
एतावद्भ्यः etāvadbhyaḥ
Genitive एतावतः etāvataḥ
एतावतोः etāvatoḥ
एतावताम् etāvatām
Locative एतावति etāvati
एतावतोः etāvatoḥ
एतावत्सु etāvatsu