Singular | Dual | Plural | |
Nominativo |
एतावत्
etāvat |
एतावती
etāvatī |
एतावन्ति
etāvanti |
Vocativo |
एतावत्
etāvat |
एतावती
etāvatī |
एतावन्ति
etāvanti |
Acusativo |
एतावत्
etāvat |
एतावती
etāvatī |
एतावन्ति
etāvanti |
Instrumental |
एतावता
etāvatā |
एतावद्भ्याम्
etāvadbhyām |
एतावद्भिः
etāvadbhiḥ |
Dativo |
एतावते
etāvate |
एतावद्भ्याम्
etāvadbhyām |
एतावद्भ्यः
etāvadbhyaḥ |
Ablativo |
एतावतः
etāvataḥ |
एतावद्भ्याम्
etāvadbhyām |
एतावद्भ्यः
etāvadbhyaḥ |
Genitivo |
एतावतः
etāvataḥ |
एतावतोः
etāvatoḥ |
एतावताम्
etāvatām |
Locativo |
एतावति
etāvati |
एतावतोः
etāvatoḥ |
एतावत्सु
etāvatsu |