Singular | Dual | Plural | |
Nominative |
एतृ
etṛ |
एतृणी
etṛṇī |
एतॄणि
etṝṇi |
Vocative |
एतः
etaḥ |
एतारौ
etārau |
एतारः
etāraḥ |
Accusative |
एतारम्
etāram |
एतारौ
etārau |
एतॄन्
etṝn |
Instrumental |
एतृणा
etṛṇā एत्रा etrā |
एतृभ्याम्
etṛbhyām |
एतृभिः
etṛbhiḥ |
Dative |
एतृणे
etṛṇe एत्रे etre |
एतृभ्याम्
etṛbhyām |
एतृभ्यः
etṛbhyaḥ |
Ablative |
एतृणः
etṛṇaḥ एतुः etuḥ |
एतृभ्याम्
etṛbhyām |
एतृभ्यः
etṛbhyaḥ |
Genitive |
एतृणः
etṛṇaḥ एतुः etuḥ |
एतृणोः
etṛṇoḥ एत्रोः etroḥ |
एतॄणाम्
etṝṇām |
Locative |
एतृणि
etṛṇi एतरि etari |
एतृणोः
etṛṇoḥ एत्रोः etroḥ |
एतृषु
etṛṣu |