Singular | Dual | Plural | |
Nominativo |
एतृ
etṛ |
एतृणी
etṛṇī |
एतॄणि
etṝṇi |
Vocativo |
एतः
etaḥ |
एतारौ
etārau |
एतारः
etāraḥ |
Acusativo |
एतारम्
etāram |
एतारौ
etārau |
एतॄन्
etṝn |
Instrumental |
एतृणा
etṛṇā एत्रा etrā |
एतृभ्याम्
etṛbhyām |
एतृभिः
etṛbhiḥ |
Dativo |
एतृणे
etṛṇe एत्रे etre |
एतृभ्याम्
etṛbhyām |
एतृभ्यः
etṛbhyaḥ |
Ablativo |
एतृणः
etṛṇaḥ एतुः etuḥ |
एतृभ्याम्
etṛbhyām |
एतृभ्यः
etṛbhyaḥ |
Genitivo |
एतृणः
etṛṇaḥ एतुः etuḥ |
एतृणोः
etṛṇoḥ एत्रोः etroḥ |
एतॄणाम्
etṝṇām |
Locativo |
एतृणि
etṛṇi एतरि etari |
एतृणोः
etṛṇoḥ एत्रोः etroḥ |
एतृषु
etṛṣu |