Sanskrit tools

Sanskrit declension


Declension of एदिधिषुःपति edidhiṣuḥpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एदिधिषुःपतिः edidhiṣuḥpatiḥ
एदिधिषुःपती edidhiṣuḥpatī
एदिधिषुःपतयः edidhiṣuḥpatayaḥ
Vocative एदिधिषुःपते edidhiṣuḥpate
एदिधिषुःपती edidhiṣuḥpatī
एदिधिषुःपतयः edidhiṣuḥpatayaḥ
Accusative एदिधिषुःपतिम् edidhiṣuḥpatim
एदिधिषुःपती edidhiṣuḥpatī
एदिधिषुःपतीन् edidhiṣuḥpatīn
Instrumental एदिधिषुःपतिना edidhiṣuḥpatinā
एदिधिषुःपतिभ्याम् edidhiṣuḥpatibhyām
एदिधिषुःपतिभिः edidhiṣuḥpatibhiḥ
Dative एदिधिषुःपतये edidhiṣuḥpataye
एदिधिषुःपतिभ्याम् edidhiṣuḥpatibhyām
एदिधिषुःपतिभ्यः edidhiṣuḥpatibhyaḥ
Ablative एदिधिषुःपतेः edidhiṣuḥpateḥ
एदिधिषुःपतिभ्याम् edidhiṣuḥpatibhyām
एदिधिषुःपतिभ्यः edidhiṣuḥpatibhyaḥ
Genitive एदिधिषुःपतेः edidhiṣuḥpateḥ
एदिधिषुःपत्योः edidhiṣuḥpatyoḥ
एदिधिषुःपतीनाम् edidhiṣuḥpatīnām
Locative एदिधिषुःपतौ edidhiṣuḥpatau
एदिधिषुःपत्योः edidhiṣuḥpatyoḥ
एदिधिषुःपतिषु edidhiṣuḥpatiṣu