| Singular | Dual | Plural |
Nominativo |
एदिधिषुःपतिः
edidhiṣuḥpatiḥ
|
एदिधिषुःपती
edidhiṣuḥpatī
|
एदिधिषुःपतयः
edidhiṣuḥpatayaḥ
|
Vocativo |
एदिधिषुःपते
edidhiṣuḥpate
|
एदिधिषुःपती
edidhiṣuḥpatī
|
एदिधिषुःपतयः
edidhiṣuḥpatayaḥ
|
Acusativo |
एदिधिषुःपतिम्
edidhiṣuḥpatim
|
एदिधिषुःपती
edidhiṣuḥpatī
|
एदिधिषुःपतीन्
edidhiṣuḥpatīn
|
Instrumental |
एदिधिषुःपतिना
edidhiṣuḥpatinā
|
एदिधिषुःपतिभ्याम्
edidhiṣuḥpatibhyām
|
एदिधिषुःपतिभिः
edidhiṣuḥpatibhiḥ
|
Dativo |
एदिधिषुःपतये
edidhiṣuḥpataye
|
एदिधिषुःपतिभ्याम्
edidhiṣuḥpatibhyām
|
एदिधिषुःपतिभ्यः
edidhiṣuḥpatibhyaḥ
|
Ablativo |
एदिधिषुःपतेः
edidhiṣuḥpateḥ
|
एदिधिषुःपतिभ्याम्
edidhiṣuḥpatibhyām
|
एदिधिषुःपतिभ्यः
edidhiṣuḥpatibhyaḥ
|
Genitivo |
एदिधिषुःपतेः
edidhiṣuḥpateḥ
|
एदिधिषुःपत्योः
edidhiṣuḥpatyoḥ
|
एदिधिषुःपतीनाम्
edidhiṣuḥpatīnām
|
Locativo |
एदिधिषुःपतौ
edidhiṣuḥpatau
|
एदिधिषुःपत्योः
edidhiṣuḥpatyoḥ
|
एदिधिषुःपतिषु
edidhiṣuḥpatiṣu
|