Singular | Dual | Plural | |
Nominative |
एधत्वी
edhatvī |
एधत्व्यौ
edhatvyau |
एधत्व्यः
edhatvyaḥ |
Vocative |
एधत्वि
edhatvi |
एधत्व्यौ
edhatvyau |
एधत्व्यः
edhatvyaḥ |
Accusative |
एधत्वीम्
edhatvīm |
एधत्व्यौ
edhatvyau |
एधत्वीः
edhatvīḥ |
Instrumental |
एधत्व्या
edhatvyā |
एधत्वीभ्याम्
edhatvībhyām |
एधत्वीभिः
edhatvībhiḥ |
Dative |
एधत्व्यै
edhatvyai |
एधत्वीभ्याम्
edhatvībhyām |
एधत्वीभ्यः
edhatvībhyaḥ |
Ablative |
एधत्व्याः
edhatvyāḥ |
एधत्वीभ्याम्
edhatvībhyām |
एधत्वीभ्यः
edhatvībhyaḥ |
Genitive |
एधत्व्याः
edhatvyāḥ |
एधत्व्योः
edhatvyoḥ |
एधत्वीनाम्
edhatvīnām |
Locative |
एधत्व्याम्
edhatvyām |
एधत्व्योः
edhatvyoḥ |
एधत्वीषु
edhatvīṣu |