Sanskrit tools

Sanskrit declension


Declension of एधत्वी edhatvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एधत्वी edhatvī
एधत्व्यौ edhatvyau
एधत्व्यः edhatvyaḥ
Vocative एधत्वि edhatvi
एधत्व्यौ edhatvyau
एधत्व्यः edhatvyaḥ
Accusative एधत्वीम् edhatvīm
एधत्व्यौ edhatvyau
एधत्वीः edhatvīḥ
Instrumental एधत्व्या edhatvyā
एधत्वीभ्याम् edhatvībhyām
एधत्वीभिः edhatvībhiḥ
Dative एधत्व्यै edhatvyai
एधत्वीभ्याम् edhatvībhyām
एधत्वीभ्यः edhatvībhyaḥ
Ablative एधत्व्याः edhatvyāḥ
एधत्वीभ्याम् edhatvībhyām
एधत्वीभ्यः edhatvībhyaḥ
Genitive एधत्व्याः edhatvyāḥ
एधत्व्योः edhatvyoḥ
एधत्वीनाम् edhatvīnām
Locative एधत्व्याम् edhatvyām
एधत्व्योः edhatvyoḥ
एधत्वीषु edhatvīṣu