Sanskrit tools

Sanskrit declension


Declension of एधमान edhamāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एधमानः edhamānaḥ
एधमानौ edhamānau
एधमानाः edhamānāḥ
Vocative एधमान edhamāna
एधमानौ edhamānau
एधमानाः edhamānāḥ
Accusative एधमानम् edhamānam
एधमानौ edhamānau
एधमानान् edhamānān
Instrumental एधमानेन edhamānena
एधमानाभ्याम् edhamānābhyām
एधमानैः edhamānaiḥ
Dative एधमानाय edhamānāya
एधमानाभ्याम् edhamānābhyām
एधमानेभ्यः edhamānebhyaḥ
Ablative एधमानात् edhamānāt
एधमानाभ्याम् edhamānābhyām
एधमानेभ्यः edhamānebhyaḥ
Genitive एधमानस्य edhamānasya
एधमानयोः edhamānayoḥ
एधमानानाम् edhamānānām
Locative एधमाने edhamāne
एधमानयोः edhamānayoḥ
एधमानेषु edhamāneṣu