Singular | Dual | Plural | |
Nominativo |
एधमानः
edhamānaḥ |
एधमानौ
edhamānau |
एधमानाः
edhamānāḥ |
Vocativo |
एधमान
edhamāna |
एधमानौ
edhamānau |
एधमानाः
edhamānāḥ |
Acusativo |
एधमानम्
edhamānam |
एधमानौ
edhamānau |
एधमानान्
edhamānān |
Instrumental |
एधमानेन
edhamānena |
एधमानाभ्याम्
edhamānābhyām |
एधमानैः
edhamānaiḥ |
Dativo |
एधमानाय
edhamānāya |
एधमानाभ्याम्
edhamānābhyām |
एधमानेभ्यः
edhamānebhyaḥ |
Ablativo |
एधमानात्
edhamānāt |
एधमानाभ्याम्
edhamānābhyām |
एधमानेभ्यः
edhamānebhyaḥ |
Genitivo |
एधमानस्य
edhamānasya |
एधमानयोः
edhamānayoḥ |
एधमानानाम्
edhamānānām |
Locativo |
एधमाने
edhamāne |
एधमानयोः
edhamānayoḥ |
एधमानेषु
edhamāneṣu |