Sanskrit tools

Sanskrit declension


Declension of एधित edhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एधितः edhitaḥ
एधितौ edhitau
एधिताः edhitāḥ
Vocative एधित edhita
एधितौ edhitau
एधिताः edhitāḥ
Accusative एधितम् edhitam
एधितौ edhitau
एधितान् edhitān
Instrumental एधितेन edhitena
एधिताभ्याम् edhitābhyām
एधितैः edhitaiḥ
Dative एधिताय edhitāya
एधिताभ्याम् edhitābhyām
एधितेभ्यः edhitebhyaḥ
Ablative एधितात् edhitāt
एधिताभ्याम् edhitābhyām
एधितेभ्यः edhitebhyaḥ
Genitive एधितस्य edhitasya
एधितयोः edhitayoḥ
एधितानाम् edhitānām
Locative एधिते edhite
एधितयोः edhitayoḥ
एधितेषु edhiteṣu