Singular | Dual | Plural | |
Nominative |
एधितः
edhitaḥ |
एधितौ
edhitau |
एधिताः
edhitāḥ |
Vocative |
एधित
edhita |
एधितौ
edhitau |
एधिताः
edhitāḥ |
Accusative |
एधितम्
edhitam |
एधितौ
edhitau |
एधितान्
edhitān |
Instrumental |
एधितेन
edhitena |
एधिताभ्याम्
edhitābhyām |
एधितैः
edhitaiḥ |
Dative |
एधिताय
edhitāya |
एधिताभ्याम्
edhitābhyām |
एधितेभ्यः
edhitebhyaḥ |
Ablative |
एधितात्
edhitāt |
एधिताभ्याम्
edhitābhyām |
एधितेभ्यः
edhitebhyaḥ |
Genitive |
एधितस्य
edhitasya |
एधितयोः
edhitayoḥ |
एधितानाम्
edhitānām |
Locative |
एधिते
edhite |
एधितयोः
edhitayoḥ |
एधितेषु
edhiteṣu |