Singular | Dual | Plural | |
Nominativo |
एधितः
edhitaḥ |
एधितौ
edhitau |
एधिताः
edhitāḥ |
Vocativo |
एधित
edhita |
एधितौ
edhitau |
एधिताः
edhitāḥ |
Acusativo |
एधितम्
edhitam |
एधितौ
edhitau |
एधितान्
edhitān |
Instrumental |
एधितेन
edhitena |
एधिताभ्याम्
edhitābhyām |
एधितैः
edhitaiḥ |
Dativo |
एधिताय
edhitāya |
एधिताभ्याम्
edhitābhyām |
एधितेभ्यः
edhitebhyaḥ |
Ablativo |
एधितात्
edhitāt |
एधिताभ्याम्
edhitābhyām |
एधितेभ्यः
edhitebhyaḥ |
Genitivo |
एधितस्य
edhitasya |
एधितयोः
edhitayoḥ |
एधितानाम्
edhitānām |
Locativo |
एधिते
edhite |
एधितयोः
edhitayoḥ |
एधितेषु
edhiteṣu |