Sanskrit tools

Sanskrit declension


Declension of एधितृ edhitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative एधिता edhitā
एधितारौ edhitārau
एधितारः edhitāraḥ
Vocative एधितः edhitaḥ
एधितारौ edhitārau
एधितारः edhitāraḥ
Accusative एधितारम् edhitāram
एधितारौ edhitārau
एधितॄन् edhitṝn
Instrumental एधित्रा edhitrā
एधितृभ्याम् edhitṛbhyām
एधितृभिः edhitṛbhiḥ
Dative एधित्रे edhitre
एधितृभ्याम् edhitṛbhyām
एधितृभ्यः edhitṛbhyaḥ
Ablative एधितुः edhituḥ
एधितृभ्याम् edhitṛbhyām
एधितृभ्यः edhitṛbhyaḥ
Genitive एधितुः edhituḥ
एधित्रोः edhitroḥ
एधितॄणाम् edhitṝṇām
Locative एधितरि edhitari
एधित्रोः edhitroḥ
एधितृषु edhitṛṣu