Singular | Dual | Plural | |
Nominativo |
एधिता
edhitā |
एधितारौ
edhitārau |
एधितारः
edhitāraḥ |
Vocativo |
एधितः
edhitaḥ |
एधितारौ
edhitārau |
एधितारः
edhitāraḥ |
Acusativo |
एधितारम्
edhitāram |
एधितारौ
edhitārau |
एधितॄन्
edhitṝn |
Instrumental |
एधित्रा
edhitrā |
एधितृभ्याम्
edhitṛbhyām |
एधितृभिः
edhitṛbhiḥ |
Dativo |
एधित्रे
edhitre |
एधितृभ्याम्
edhitṛbhyām |
एधितृभ्यः
edhitṛbhyaḥ |
Ablativo |
एधितुः
edhituḥ |
एधितृभ्याम्
edhitṛbhyām |
एधितृभ्यः
edhitṛbhyaḥ |
Genitivo |
एधितुः
edhituḥ |
एधित्रोः
edhitroḥ |
एधितॄणाम्
edhitṝṇām |
Locativo |
एधितरि
edhitari |
एधित्रोः
edhitroḥ |
एधितृषु
edhitṛṣu |