Sanskrit tools

Sanskrit declension


Declension of ऐदंपर्य aidaṁparya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐदंपर्यम् aidaṁparyam
ऐदंपर्ये aidaṁparye
ऐदंपर्याणि aidaṁparyāṇi
Vocative ऐदंपर्य aidaṁparya
ऐदंपर्ये aidaṁparye
ऐदंपर्याणि aidaṁparyāṇi
Accusative ऐदंपर्यम् aidaṁparyam
ऐदंपर्ये aidaṁparye
ऐदंपर्याणि aidaṁparyāṇi
Instrumental ऐदंपर्येण aidaṁparyeṇa
ऐदंपर्याभ्याम् aidaṁparyābhyām
ऐदंपर्यैः aidaṁparyaiḥ
Dative ऐदंपर्याय aidaṁparyāya
ऐदंपर्याभ्याम् aidaṁparyābhyām
ऐदंपर्येभ्यः aidaṁparyebhyaḥ
Ablative ऐदंपर्यात् aidaṁparyāt
ऐदंपर्याभ्याम् aidaṁparyābhyām
ऐदंपर्येभ्यः aidaṁparyebhyaḥ
Genitive ऐदंपर्यस्य aidaṁparyasya
ऐदंपर्ययोः aidaṁparyayoḥ
ऐदंपर्याणाम् aidaṁparyāṇām
Locative ऐदंपर्ये aidaṁparye
ऐदंपर्ययोः aidaṁparyayoḥ
ऐदंपर्येषु aidaṁparyeṣu