| Singular | Dual | Plural |
Nominativo |
ऐदंपर्यम्
aidaṁparyam
|
ऐदंपर्ये
aidaṁparye
|
ऐदंपर्याणि
aidaṁparyāṇi
|
Vocativo |
ऐदंपर्य
aidaṁparya
|
ऐदंपर्ये
aidaṁparye
|
ऐदंपर्याणि
aidaṁparyāṇi
|
Acusativo |
ऐदंपर्यम्
aidaṁparyam
|
ऐदंपर्ये
aidaṁparye
|
ऐदंपर्याणि
aidaṁparyāṇi
|
Instrumental |
ऐदंपर्येण
aidaṁparyeṇa
|
ऐदंपर्याभ्याम्
aidaṁparyābhyām
|
ऐदंपर्यैः
aidaṁparyaiḥ
|
Dativo |
ऐदंपर्याय
aidaṁparyāya
|
ऐदंपर्याभ्याम्
aidaṁparyābhyām
|
ऐदंपर्येभ्यः
aidaṁparyebhyaḥ
|
Ablativo |
ऐदंपर्यात्
aidaṁparyāt
|
ऐदंपर्याभ्याम्
aidaṁparyābhyām
|
ऐदंपर्येभ्यः
aidaṁparyebhyaḥ
|
Genitivo |
ऐदंपर्यस्य
aidaṁparyasya
|
ऐदंपर्ययोः
aidaṁparyayoḥ
|
ऐदंपर्याणाम्
aidaṁparyāṇām
|
Locativo |
ऐदंपर्ये
aidaṁparye
|
ऐदंपर्ययोः
aidaṁparyayoḥ
|
ऐदंपर्येषु
aidaṁparyeṣu
|