Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रद्युम्ना aindradyumnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रद्युम्ना aindradyumnā
ऐन्द्रद्युम्ने aindradyumne
ऐन्द्रद्युम्नाः aindradyumnāḥ
Vocative ऐन्द्रद्युम्ने aindradyumne
ऐन्द्रद्युम्ने aindradyumne
ऐन्द्रद्युम्नाः aindradyumnāḥ
Accusative ऐन्द्रद्युम्नाम् aindradyumnām
ऐन्द्रद्युम्ने aindradyumne
ऐन्द्रद्युम्नाः aindradyumnāḥ
Instrumental ऐन्द्रद्युम्नया aindradyumnayā
ऐन्द्रद्युम्नाभ्याम् aindradyumnābhyām
ऐन्द्रद्युम्नाभिः aindradyumnābhiḥ
Dative ऐन्द्रद्युम्नायै aindradyumnāyai
ऐन्द्रद्युम्नाभ्याम् aindradyumnābhyām
ऐन्द्रद्युम्नाभ्यः aindradyumnābhyaḥ
Ablative ऐन्द्रद्युम्नायाः aindradyumnāyāḥ
ऐन्द्रद्युम्नाभ्याम् aindradyumnābhyām
ऐन्द्रद्युम्नाभ्यः aindradyumnābhyaḥ
Genitive ऐन्द्रद्युम्नायाः aindradyumnāyāḥ
ऐन्द्रद्युम्नयोः aindradyumnayoḥ
ऐन्द्रद्युम्नानाम् aindradyumnānām
Locative ऐन्द्रद्युम्नायाम् aindradyumnāyām
ऐन्द्रद्युम्नयोः aindradyumnayoḥ
ऐन्द्रद्युम्नासु aindradyumnāsu