| Singular | Dual | Plural |
Nominativo |
ऐन्द्रद्युम्ना
aindradyumnā
|
ऐन्द्रद्युम्ने
aindradyumne
|
ऐन्द्रद्युम्नाः
aindradyumnāḥ
|
Vocativo |
ऐन्द्रद्युम्ने
aindradyumne
|
ऐन्द्रद्युम्ने
aindradyumne
|
ऐन्द्रद्युम्नाः
aindradyumnāḥ
|
Acusativo |
ऐन्द्रद्युम्नाम्
aindradyumnām
|
ऐन्द्रद्युम्ने
aindradyumne
|
ऐन्द्रद्युम्नाः
aindradyumnāḥ
|
Instrumental |
ऐन्द्रद्युम्नया
aindradyumnayā
|
ऐन्द्रद्युम्नाभ्याम्
aindradyumnābhyām
|
ऐन्द्रद्युम्नाभिः
aindradyumnābhiḥ
|
Dativo |
ऐन्द्रद्युम्नायै
aindradyumnāyai
|
ऐन्द्रद्युम्नाभ्याम्
aindradyumnābhyām
|
ऐन्द्रद्युम्नाभ्यः
aindradyumnābhyaḥ
|
Ablativo |
ऐन्द्रद्युम्नायाः
aindradyumnāyāḥ
|
ऐन्द्रद्युम्नाभ्याम्
aindradyumnābhyām
|
ऐन्द्रद्युम्नाभ्यः
aindradyumnābhyaḥ
|
Genitivo |
ऐन्द्रद्युम्नायाः
aindradyumnāyāḥ
|
ऐन्द्रद्युम्नयोः
aindradyumnayoḥ
|
ऐन्द्रद्युम्नानाम्
aindradyumnānām
|
Locativo |
ऐन्द्रद्युम्नायाम्
aindradyumnāyām
|
ऐन्द्रद्युम्नयोः
aindradyumnayoḥ
|
ऐन्द्रद्युम्नासु
aindradyumnāsu
|