Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रवायव aindravāyava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रवायवः aindravāyavaḥ
ऐन्द्रवायवौ aindravāyavau
ऐन्द्रवायवाः aindravāyavāḥ
Vocative ऐन्द्रवायव aindravāyava
ऐन्द्रवायवौ aindravāyavau
ऐन्द्रवायवाः aindravāyavāḥ
Accusative ऐन्द्रवायवम् aindravāyavam
ऐन्द्रवायवौ aindravāyavau
ऐन्द्रवायवान् aindravāyavān
Instrumental ऐन्द्रवायवेण aindravāyaveṇa
ऐन्द्रवायवाभ्याम् aindravāyavābhyām
ऐन्द्रवायवैः aindravāyavaiḥ
Dative ऐन्द्रवायवाय aindravāyavāya
ऐन्द्रवायवाभ्याम् aindravāyavābhyām
ऐन्द्रवायवेभ्यः aindravāyavebhyaḥ
Ablative ऐन्द्रवायवात् aindravāyavāt
ऐन्द्रवायवाभ्याम् aindravāyavābhyām
ऐन्द्रवायवेभ्यः aindravāyavebhyaḥ
Genitive ऐन्द्रवायवस्य aindravāyavasya
ऐन्द्रवायवयोः aindravāyavayoḥ
ऐन्द्रवायवाणाम् aindravāyavāṇām
Locative ऐन्द्रवायवे aindravāyave
ऐन्द्रवायवयोः aindravāyavayoḥ
ऐन्द्रवायवेषु aindravāyaveṣu