| Singular | Dual | Plural |
Nominativo |
ऐन्द्रवायवः
aindravāyavaḥ
|
ऐन्द्रवायवौ
aindravāyavau
|
ऐन्द्रवायवाः
aindravāyavāḥ
|
Vocativo |
ऐन्द्रवायव
aindravāyava
|
ऐन्द्रवायवौ
aindravāyavau
|
ऐन्द्रवायवाः
aindravāyavāḥ
|
Acusativo |
ऐन्द्रवायवम्
aindravāyavam
|
ऐन्द्रवायवौ
aindravāyavau
|
ऐन्द्रवायवान्
aindravāyavān
|
Instrumental |
ऐन्द्रवायवेण
aindravāyaveṇa
|
ऐन्द्रवायवाभ्याम्
aindravāyavābhyām
|
ऐन्द्रवायवैः
aindravāyavaiḥ
|
Dativo |
ऐन्द्रवायवाय
aindravāyavāya
|
ऐन्द्रवायवाभ्याम्
aindravāyavābhyām
|
ऐन्द्रवायवेभ्यः
aindravāyavebhyaḥ
|
Ablativo |
ऐन्द्रवायवात्
aindravāyavāt
|
ऐन्द्रवायवाभ्याम्
aindravāyavābhyām
|
ऐन्द्रवायवेभ्यः
aindravāyavebhyaḥ
|
Genitivo |
ऐन्द्रवायवस्य
aindravāyavasya
|
ऐन्द्रवायवयोः
aindravāyavayoḥ
|
ऐन्द्रवायवाणाम्
aindravāyavāṇām
|
Locativo |
ऐन्द्रवायवे
aindravāyave
|
ऐन्द्रवायवयोः
aindravāyavayoḥ
|
ऐन्द्रवायवेषु
aindravāyaveṣu
|