| Singular | Dual | Plural |
Nominative |
ऐन्द्रापौष्णः
aindrāpauṣṇaḥ
|
ऐन्द्रापौष्णौ
aindrāpauṣṇau
|
ऐन्द्रापौष्णाः
aindrāpauṣṇāḥ
|
Vocative |
ऐन्द्रापौष्ण
aindrāpauṣṇa
|
ऐन्द्रापौष्णौ
aindrāpauṣṇau
|
ऐन्द्रापौष्णाः
aindrāpauṣṇāḥ
|
Accusative |
ऐन्द्रापौष्णम्
aindrāpauṣṇam
|
ऐन्द्रापौष्णौ
aindrāpauṣṇau
|
ऐन्द्रापौष्णान्
aindrāpauṣṇān
|
Instrumental |
ऐन्द्रापौष्णेन
aindrāpauṣṇena
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णैः
aindrāpauṣṇaiḥ
|
Dative |
ऐन्द्रापौष्णाय
aindrāpauṣṇāya
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णेभ्यः
aindrāpauṣṇebhyaḥ
|
Ablative |
ऐन्द्रापौष्णात्
aindrāpauṣṇāt
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णेभ्यः
aindrāpauṣṇebhyaḥ
|
Genitive |
ऐन्द्रापौष्णस्य
aindrāpauṣṇasya
|
ऐन्द्रापौष्णयोः
aindrāpauṣṇayoḥ
|
ऐन्द्रापौष्णानाम्
aindrāpauṣṇānām
|
Locative |
ऐन्द्रापौष्णे
aindrāpauṣṇe
|
ऐन्द्रापौष्णयोः
aindrāpauṣṇayoḥ
|
ऐन्द्रापौष्णेषु
aindrāpauṣṇeṣu
|