Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रापौष्ण aindrāpauṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रापौष्णः aindrāpauṣṇaḥ
ऐन्द्रापौष्णौ aindrāpauṣṇau
ऐन्द्रापौष्णाः aindrāpauṣṇāḥ
Vocative ऐन्द्रापौष्ण aindrāpauṣṇa
ऐन्द्रापौष्णौ aindrāpauṣṇau
ऐन्द्रापौष्णाः aindrāpauṣṇāḥ
Accusative ऐन्द्रापौष्णम् aindrāpauṣṇam
ऐन्द्रापौष्णौ aindrāpauṣṇau
ऐन्द्रापौष्णान् aindrāpauṣṇān
Instrumental ऐन्द्रापौष्णेन aindrāpauṣṇena
ऐन्द्रापौष्णाभ्याम् aindrāpauṣṇābhyām
ऐन्द्रापौष्णैः aindrāpauṣṇaiḥ
Dative ऐन्द्रापौष्णाय aindrāpauṣṇāya
ऐन्द्रापौष्णाभ्याम् aindrāpauṣṇābhyām
ऐन्द्रापौष्णेभ्यः aindrāpauṣṇebhyaḥ
Ablative ऐन्द्रापौष्णात् aindrāpauṣṇāt
ऐन्द्रापौष्णाभ्याम् aindrāpauṣṇābhyām
ऐन्द्रापौष्णेभ्यः aindrāpauṣṇebhyaḥ
Genitive ऐन्द्रापौष्णस्य aindrāpauṣṇasya
ऐन्द्रापौष्णयोः aindrāpauṣṇayoḥ
ऐन्द्रापौष्णानाम् aindrāpauṣṇānām
Locative ऐन्द्रापौष्णे aindrāpauṣṇe
ऐन्द्रापौष्णयोः aindrāpauṣṇayoḥ
ऐन्द्रापौष्णेषु aindrāpauṣṇeṣu