| Singular | Dual | Plural |
Nominativo |
ऐन्द्रापौष्णः
aindrāpauṣṇaḥ
|
ऐन्द्रापौष्णौ
aindrāpauṣṇau
|
ऐन्द्रापौष्णाः
aindrāpauṣṇāḥ
|
Vocativo |
ऐन्द्रापौष्ण
aindrāpauṣṇa
|
ऐन्द्रापौष्णौ
aindrāpauṣṇau
|
ऐन्द्रापौष्णाः
aindrāpauṣṇāḥ
|
Acusativo |
ऐन्द्रापौष्णम्
aindrāpauṣṇam
|
ऐन्द्रापौष्णौ
aindrāpauṣṇau
|
ऐन्द्रापौष्णान्
aindrāpauṣṇān
|
Instrumental |
ऐन्द्रापौष्णेन
aindrāpauṣṇena
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णैः
aindrāpauṣṇaiḥ
|
Dativo |
ऐन्द्रापौष्णाय
aindrāpauṣṇāya
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णेभ्यः
aindrāpauṣṇebhyaḥ
|
Ablativo |
ऐन्द्रापौष्णात्
aindrāpauṣṇāt
|
ऐन्द्रापौष्णाभ्याम्
aindrāpauṣṇābhyām
|
ऐन्द्रापौष्णेभ्यः
aindrāpauṣṇebhyaḥ
|
Genitivo |
ऐन्द्रापौष्णस्य
aindrāpauṣṇasya
|
ऐन्द्रापौष्णयोः
aindrāpauṣṇayoḥ
|
ऐन्द्रापौष्णानाम्
aindrāpauṣṇānām
|
Locativo |
ऐन्द्रापौष्णे
aindrāpauṣṇe
|
ऐन्द्रापौष्णयोः
aindrāpauṣṇayoḥ
|
ऐन्द्रापौष्णेषु
aindrāpauṣṇeṣu
|