Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रायण aindrāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रायणः aindrāyaṇaḥ
ऐन्द्रायणौ aindrāyaṇau
ऐन्द्रायणाः aindrāyaṇāḥ
Vocative ऐन्द्रायण aindrāyaṇa
ऐन्द्रायणौ aindrāyaṇau
ऐन्द्रायणाः aindrāyaṇāḥ
Accusative ऐन्द्रायणम् aindrāyaṇam
ऐन्द्रायणौ aindrāyaṇau
ऐन्द्रायणान् aindrāyaṇān
Instrumental ऐन्द्रायणेन aindrāyaṇena
ऐन्द्रायणाभ्याम् aindrāyaṇābhyām
ऐन्द्रायणैः aindrāyaṇaiḥ
Dative ऐन्द्रायणाय aindrāyaṇāya
ऐन्द्रायणाभ्याम् aindrāyaṇābhyām
ऐन्द्रायणेभ्यः aindrāyaṇebhyaḥ
Ablative ऐन्द्रायणात् aindrāyaṇāt
ऐन्द्रायणाभ्याम् aindrāyaṇābhyām
ऐन्द्रायणेभ्यः aindrāyaṇebhyaḥ
Genitive ऐन्द्रायणस्य aindrāyaṇasya
ऐन्द्रायणयोः aindrāyaṇayoḥ
ऐन्द्रायणानाम् aindrāyaṇānām
Locative ऐन्द्रायणे aindrāyaṇe
ऐन्द्रायणयोः aindrāyaṇayoḥ
ऐन्द्रायणेषु aindrāyaṇeṣu