| Singular | Dual | Plural |
Nominativo |
ऐन्द्रायणः
aindrāyaṇaḥ
|
ऐन्द्रायणौ
aindrāyaṇau
|
ऐन्द्रायणाः
aindrāyaṇāḥ
|
Vocativo |
ऐन्द्रायण
aindrāyaṇa
|
ऐन्द्रायणौ
aindrāyaṇau
|
ऐन्द्रायणाः
aindrāyaṇāḥ
|
Acusativo |
ऐन्द्रायणम्
aindrāyaṇam
|
ऐन्द्रायणौ
aindrāyaṇau
|
ऐन्द्रायणान्
aindrāyaṇān
|
Instrumental |
ऐन्द्रायणेन
aindrāyaṇena
|
ऐन्द्रायणाभ्याम्
aindrāyaṇābhyām
|
ऐन्द्रायणैः
aindrāyaṇaiḥ
|
Dativo |
ऐन्द्रायणाय
aindrāyaṇāya
|
ऐन्द्रायणाभ्याम्
aindrāyaṇābhyām
|
ऐन्द्रायणेभ्यः
aindrāyaṇebhyaḥ
|
Ablativo |
ऐन्द्रायणात्
aindrāyaṇāt
|
ऐन्द्रायणाभ्याम्
aindrāyaṇābhyām
|
ऐन्द्रायणेभ्यः
aindrāyaṇebhyaḥ
|
Genitivo |
ऐन्द्रायणस्य
aindrāyaṇasya
|
ऐन्द्रायणयोः
aindrāyaṇayoḥ
|
ऐन्द्रायणानाम्
aindrāyaṇānām
|
Locativo |
ऐन्द्रायणे
aindrāyaṇe
|
ऐन्द्रायणयोः
aindrāyaṇayoḥ
|
ऐन्द्रायणेषु
aindrāyaṇeṣu
|