Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रार्भवा aindrārbhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रार्भवा aindrārbhavā
ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवाः aindrārbhavāḥ
Vocative ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवाः aindrārbhavāḥ
Accusative ऐन्द्रार्भवाम् aindrārbhavām
ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवाः aindrārbhavāḥ
Instrumental ऐन्द्रार्भवया aindrārbhavayā
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवाभिः aindrārbhavābhiḥ
Dative ऐन्द्रार्भवायै aindrārbhavāyai
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवाभ्यः aindrārbhavābhyaḥ
Ablative ऐन्द्रार्भवायाः aindrārbhavāyāḥ
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवाभ्यः aindrārbhavābhyaḥ
Genitive ऐन्द्रार्भवायाः aindrārbhavāyāḥ
ऐन्द्रार्भवयोः aindrārbhavayoḥ
ऐन्द्रार्भवाणाम् aindrārbhavāṇām
Locative ऐन्द्रार्भवायाम् aindrārbhavāyām
ऐन्द्रार्भवयोः aindrārbhavayoḥ
ऐन्द्रार्भवासु aindrārbhavāsu