| Singular | Dual | Plural |
Nominativo |
ऐन्द्रार्भवा
aindrārbhavā
|
ऐन्द्रार्भवे
aindrārbhave
|
ऐन्द्रार्भवाः
aindrārbhavāḥ
|
Vocativo |
ऐन्द्रार्भवे
aindrārbhave
|
ऐन्द्रार्भवे
aindrārbhave
|
ऐन्द्रार्भवाः
aindrārbhavāḥ
|
Acusativo |
ऐन्द्रार्भवाम्
aindrārbhavām
|
ऐन्द्रार्भवे
aindrārbhave
|
ऐन्द्रार्भवाः
aindrārbhavāḥ
|
Instrumental |
ऐन्द्रार्भवया
aindrārbhavayā
|
ऐन्द्रार्भवाभ्याम्
aindrārbhavābhyām
|
ऐन्द्रार्भवाभिः
aindrārbhavābhiḥ
|
Dativo |
ऐन्द्रार्भवायै
aindrārbhavāyai
|
ऐन्द्रार्भवाभ्याम्
aindrārbhavābhyām
|
ऐन्द्रार्भवाभ्यः
aindrārbhavābhyaḥ
|
Ablativo |
ऐन्द्रार्भवायाः
aindrārbhavāyāḥ
|
ऐन्द्रार्भवाभ्याम्
aindrārbhavābhyām
|
ऐन्द्रार्भवाभ्यः
aindrārbhavābhyaḥ
|
Genitivo |
ऐन्द्रार्भवायाः
aindrārbhavāyāḥ
|
ऐन्द्रार्भवयोः
aindrārbhavayoḥ
|
ऐन्द्रार्भवाणाम्
aindrārbhavāṇām
|
Locativo |
ऐन्द्रार्भवायाम्
aindrārbhavāyām
|
ऐन्द्रार्भवयोः
aindrārbhavayoḥ
|
ऐन्द्रार्भवासु
aindrārbhavāsu
|