Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रावरुणा aindrāvaruṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रावरुणा aindrāvaruṇā
ऐन्द्रावरुणे aindrāvaruṇe
ऐन्द्रावरुणाः aindrāvaruṇāḥ
Vocative ऐन्द्रावरुणे aindrāvaruṇe
ऐन्द्रावरुणे aindrāvaruṇe
ऐन्द्रावरुणाः aindrāvaruṇāḥ
Accusative ऐन्द्रावरुणाम् aindrāvaruṇām
ऐन्द्रावरुणे aindrāvaruṇe
ऐन्द्रावरुणाः aindrāvaruṇāḥ
Instrumental ऐन्द्रावरुणया aindrāvaruṇayā
ऐन्द्रावरुणाभ्याम् aindrāvaruṇābhyām
ऐन्द्रावरुणाभिः aindrāvaruṇābhiḥ
Dative ऐन्द्रावरुणायै aindrāvaruṇāyai
ऐन्द्रावरुणाभ्याम् aindrāvaruṇābhyām
ऐन्द्रावरुणाभ्यः aindrāvaruṇābhyaḥ
Ablative ऐन्द्रावरुणायाः aindrāvaruṇāyāḥ
ऐन्द्रावरुणाभ्याम् aindrāvaruṇābhyām
ऐन्द्रावरुणाभ्यः aindrāvaruṇābhyaḥ
Genitive ऐन्द्रावरुणायाः aindrāvaruṇāyāḥ
ऐन्द्रावरुणयोः aindrāvaruṇayoḥ
ऐन्द्रावरुणानाम् aindrāvaruṇānām
Locative ऐन्द्रावरुणायाम् aindrāvaruṇāyām
ऐन्द्रावरुणयोः aindrāvaruṇayoḥ
ऐन्द्रावरुणासु aindrāvaruṇāsu