| Singular | Dual | Plural |
Nominativo |
ऐन्द्रावरुणा
aindrāvaruṇā
|
ऐन्द्रावरुणे
aindrāvaruṇe
|
ऐन्द्रावरुणाः
aindrāvaruṇāḥ
|
Vocativo |
ऐन्द्रावरुणे
aindrāvaruṇe
|
ऐन्द्रावरुणे
aindrāvaruṇe
|
ऐन्द्रावरुणाः
aindrāvaruṇāḥ
|
Acusativo |
ऐन्द्रावरुणाम्
aindrāvaruṇām
|
ऐन्द्रावरुणे
aindrāvaruṇe
|
ऐन्द्रावरुणाः
aindrāvaruṇāḥ
|
Instrumental |
ऐन्द्रावरुणया
aindrāvaruṇayā
|
ऐन्द्रावरुणाभ्याम्
aindrāvaruṇābhyām
|
ऐन्द्रावरुणाभिः
aindrāvaruṇābhiḥ
|
Dativo |
ऐन्द्रावरुणायै
aindrāvaruṇāyai
|
ऐन्द्रावरुणाभ्याम्
aindrāvaruṇābhyām
|
ऐन्द्रावरुणाभ्यः
aindrāvaruṇābhyaḥ
|
Ablativo |
ऐन्द्रावरुणायाः
aindrāvaruṇāyāḥ
|
ऐन्द्रावरुणाभ्याम्
aindrāvaruṇābhyām
|
ऐन्द्रावरुणाभ्यः
aindrāvaruṇābhyaḥ
|
Genitivo |
ऐन्द्रावरुणायाः
aindrāvaruṇāyāḥ
|
ऐन्द्रावरुणयोः
aindrāvaruṇayoḥ
|
ऐन्द्रावरुणानाम्
aindrāvaruṇānām
|
Locativo |
ऐन्द्रावरुणायाम्
aindrāvaruṇāyām
|
ऐन्द्रावरुणयोः
aindrāvaruṇayoḥ
|
ऐन्द्रावरुणासु
aindrāvaruṇāsu
|