Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रावसान aindrāvasāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रावसानः aindrāvasānaḥ
ऐन्द्रावसानौ aindrāvasānau
ऐन्द्रावसानाः aindrāvasānāḥ
Vocative ऐन्द्रावसान aindrāvasāna
ऐन्द्रावसानौ aindrāvasānau
ऐन्द्रावसानाः aindrāvasānāḥ
Accusative ऐन्द्रावसानम् aindrāvasānam
ऐन्द्रावसानौ aindrāvasānau
ऐन्द्रावसानान् aindrāvasānān
Instrumental ऐन्द्रावसानेन aindrāvasānena
ऐन्द्रावसानाभ्याम् aindrāvasānābhyām
ऐन्द्रावसानैः aindrāvasānaiḥ
Dative ऐन्द्रावसानाय aindrāvasānāya
ऐन्द्रावसानाभ्याम् aindrāvasānābhyām
ऐन्द्रावसानेभ्यः aindrāvasānebhyaḥ
Ablative ऐन्द्रावसानात् aindrāvasānāt
ऐन्द्रावसानाभ्याम् aindrāvasānābhyām
ऐन्द्रावसानेभ्यः aindrāvasānebhyaḥ
Genitive ऐन्द्रावसानस्य aindrāvasānasya
ऐन्द्रावसानयोः aindrāvasānayoḥ
ऐन्द्रावसानानाम् aindrāvasānānām
Locative ऐन्द्रावसाने aindrāvasāne
ऐन्द्रावसानयोः aindrāvasānayoḥ
ऐन्द्रावसानेषु aindrāvasāneṣu