| Singular | Dual | Plural |
Nominativo |
ऐन्द्रावसानः
aindrāvasānaḥ
|
ऐन्द्रावसानौ
aindrāvasānau
|
ऐन्द्रावसानाः
aindrāvasānāḥ
|
Vocativo |
ऐन्द्रावसान
aindrāvasāna
|
ऐन्द्रावसानौ
aindrāvasānau
|
ऐन्द्रावसानाः
aindrāvasānāḥ
|
Acusativo |
ऐन्द्रावसानम्
aindrāvasānam
|
ऐन्द्रावसानौ
aindrāvasānau
|
ऐन्द्रावसानान्
aindrāvasānān
|
Instrumental |
ऐन्द्रावसानेन
aindrāvasānena
|
ऐन्द्रावसानाभ्याम्
aindrāvasānābhyām
|
ऐन्द्रावसानैः
aindrāvasānaiḥ
|
Dativo |
ऐन्द्रावसानाय
aindrāvasānāya
|
ऐन्द्रावसानाभ्याम्
aindrāvasānābhyām
|
ऐन्द्रावसानेभ्यः
aindrāvasānebhyaḥ
|
Ablativo |
ऐन्द्रावसानात्
aindrāvasānāt
|
ऐन्द्रावसानाभ्याम्
aindrāvasānābhyām
|
ऐन्द्रावसानेभ्यः
aindrāvasānebhyaḥ
|
Genitivo |
ऐन्द्रावसानस्य
aindrāvasānasya
|
ऐन्द्रावसानयोः
aindrāvasānayoḥ
|
ऐन्द्रावसानानाम्
aindrāvasānānām
|
Locativo |
ऐन्द्रावसाने
aindrāvasāne
|
ऐन्द्रावसानयोः
aindrāvasānayoḥ
|
ऐन्द्रावसानेषु
aindrāvasāneṣu
|