| Singular | Dual | Plural |
Nominative |
ऐन्द्रावैष्णवः
aindrāvaiṣṇavaḥ
|
ऐन्द्रावैष्णवौ
aindrāvaiṣṇavau
|
ऐन्द्रावैष्णवाः
aindrāvaiṣṇavāḥ
|
Vocative |
ऐन्द्रावैष्णव
aindrāvaiṣṇava
|
ऐन्द्रावैष्णवौ
aindrāvaiṣṇavau
|
ऐन्द्रावैष्णवाः
aindrāvaiṣṇavāḥ
|
Accusative |
ऐन्द्रावैष्णवम्
aindrāvaiṣṇavam
|
ऐन्द्रावैष्णवौ
aindrāvaiṣṇavau
|
ऐन्द्रावैष्णवान्
aindrāvaiṣṇavān
|
Instrumental |
ऐन्द्रावैष्णवेन
aindrāvaiṣṇavena
|
ऐन्द्रावैष्णवाभ्याम्
aindrāvaiṣṇavābhyām
|
ऐन्द्रावैष्णवैः
aindrāvaiṣṇavaiḥ
|
Dative |
ऐन्द्रावैष्णवाय
aindrāvaiṣṇavāya
|
ऐन्द्रावैष्णवाभ्याम्
aindrāvaiṣṇavābhyām
|
ऐन्द्रावैष्णवेभ्यः
aindrāvaiṣṇavebhyaḥ
|
Ablative |
ऐन्द्रावैष्णवात्
aindrāvaiṣṇavāt
|
ऐन्द्रावैष्णवाभ्याम्
aindrāvaiṣṇavābhyām
|
ऐन्द्रावैष्णवेभ्यः
aindrāvaiṣṇavebhyaḥ
|
Genitive |
ऐन्द्रावैष्णवस्य
aindrāvaiṣṇavasya
|
ऐन्द्रावैष्णवयोः
aindrāvaiṣṇavayoḥ
|
ऐन्द्रावैष्णवानाम्
aindrāvaiṣṇavānām
|
Locative |
ऐन्द्रावैष्णवे
aindrāvaiṣṇave
|
ऐन्द्रावैष्णवयोः
aindrāvaiṣṇavayoḥ
|
ऐन्द्रावैष्णवेषु
aindrāvaiṣṇaveṣu
|