Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रावैष्णव aindrāvaiṣṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रावैष्णवः aindrāvaiṣṇavaḥ
ऐन्द्रावैष्णवौ aindrāvaiṣṇavau
ऐन्द्रावैष्णवाः aindrāvaiṣṇavāḥ
Vocative ऐन्द्रावैष्णव aindrāvaiṣṇava
ऐन्द्रावैष्णवौ aindrāvaiṣṇavau
ऐन्द्रावैष्णवाः aindrāvaiṣṇavāḥ
Accusative ऐन्द्रावैष्णवम् aindrāvaiṣṇavam
ऐन्द्रावैष्णवौ aindrāvaiṣṇavau
ऐन्द्रावैष्णवान् aindrāvaiṣṇavān
Instrumental ऐन्द्रावैष्णवेन aindrāvaiṣṇavena
ऐन्द्रावैष्णवाभ्याम् aindrāvaiṣṇavābhyām
ऐन्द्रावैष्णवैः aindrāvaiṣṇavaiḥ
Dative ऐन्द्रावैष्णवाय aindrāvaiṣṇavāya
ऐन्द्रावैष्णवाभ्याम् aindrāvaiṣṇavābhyām
ऐन्द्रावैष्णवेभ्यः aindrāvaiṣṇavebhyaḥ
Ablative ऐन्द्रावैष्णवात् aindrāvaiṣṇavāt
ऐन्द्रावैष्णवाभ्याम् aindrāvaiṣṇavābhyām
ऐन्द्रावैष्णवेभ्यः aindrāvaiṣṇavebhyaḥ
Genitive ऐन्द्रावैष्णवस्य aindrāvaiṣṇavasya
ऐन्द्रावैष्णवयोः aindrāvaiṣṇavayoḥ
ऐन्द्रावैष्णवानाम् aindrāvaiṣṇavānām
Locative ऐन्द्रावैष्णवे aindrāvaiṣṇave
ऐन्द्रावैष्णवयोः aindrāvaiṣṇavayoḥ
ऐन्द्रावैष्णवेषु aindrāvaiṣṇaveṣu