Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऐन्द्रावैष्णव aindrāvaiṣṇava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऐन्द्रावैष्णवः aindrāvaiṣṇavaḥ
ऐन्द्रावैष्णवौ aindrāvaiṣṇavau
ऐन्द्रावैष्णवाः aindrāvaiṣṇavāḥ
Vocativo ऐन्द्रावैष्णव aindrāvaiṣṇava
ऐन्द्रावैष्णवौ aindrāvaiṣṇavau
ऐन्द्रावैष्णवाः aindrāvaiṣṇavāḥ
Acusativo ऐन्द्रावैष्णवम् aindrāvaiṣṇavam
ऐन्द्रावैष्णवौ aindrāvaiṣṇavau
ऐन्द्रावैष्णवान् aindrāvaiṣṇavān
Instrumental ऐन्द्रावैष्णवेन aindrāvaiṣṇavena
ऐन्द्रावैष्णवाभ्याम् aindrāvaiṣṇavābhyām
ऐन्द्रावैष्णवैः aindrāvaiṣṇavaiḥ
Dativo ऐन्द्रावैष्णवाय aindrāvaiṣṇavāya
ऐन्द्रावैष्णवाभ्याम् aindrāvaiṣṇavābhyām
ऐन्द्रावैष्णवेभ्यः aindrāvaiṣṇavebhyaḥ
Ablativo ऐन्द्रावैष्णवात् aindrāvaiṣṇavāt
ऐन्द्रावैष्णवाभ्याम् aindrāvaiṣṇavābhyām
ऐन्द्रावैष्णवेभ्यः aindrāvaiṣṇavebhyaḥ
Genitivo ऐन्द्रावैष्णवस्य aindrāvaiṣṇavasya
ऐन्द्रावैष्णवयोः aindrāvaiṣṇavayoḥ
ऐन्द्रावैष्णवानाम् aindrāvaiṣṇavānām
Locativo ऐन्द्रावैष्णवे aindrāvaiṣṇave
ऐन्द्रावैष्णवयोः aindrāvaiṣṇavayoḥ
ऐन्द्रावैष्णवेषु aindrāvaiṣṇaveṣu