Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रावैष्णवी aindrāvaiṣṇavī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऐन्द्रावैष्णवी aindrāvaiṣṇavī
ऐन्द्रावैष्णव्यौ aindrāvaiṣṇavyau
ऐन्द्रावैष्णव्यः aindrāvaiṣṇavyaḥ
Vocative ऐन्द्रावैष्णवि aindrāvaiṣṇavi
ऐन्द्रावैष्णव्यौ aindrāvaiṣṇavyau
ऐन्द्रावैष्णव्यः aindrāvaiṣṇavyaḥ
Accusative ऐन्द्रावैष्णवीम् aindrāvaiṣṇavīm
ऐन्द्रावैष्णव्यौ aindrāvaiṣṇavyau
ऐन्द्रावैष्णवीः aindrāvaiṣṇavīḥ
Instrumental ऐन्द्रावैष्णव्या aindrāvaiṣṇavyā
ऐन्द्रावैष्णवीभ्याम् aindrāvaiṣṇavībhyām
ऐन्द्रावैष्णवीभिः aindrāvaiṣṇavībhiḥ
Dative ऐन्द्रावैष्णव्यै aindrāvaiṣṇavyai
ऐन्द्रावैष्णवीभ्याम् aindrāvaiṣṇavībhyām
ऐन्द्रावैष्णवीभ्यः aindrāvaiṣṇavībhyaḥ
Ablative ऐन्द्रावैष्णव्याः aindrāvaiṣṇavyāḥ
ऐन्द्रावैष्णवीभ्याम् aindrāvaiṣṇavībhyām
ऐन्द्रावैष्णवीभ्यः aindrāvaiṣṇavībhyaḥ
Genitive ऐन्द्रावैष्णव्याः aindrāvaiṣṇavyāḥ
ऐन्द्रावैष्णव्योः aindrāvaiṣṇavyoḥ
ऐन्द्रावैष्णवीनाम् aindrāvaiṣṇavīnām
Locative ऐन्द्रावैष्णव्याम् aindrāvaiṣṇavyām
ऐन्द्रावैष्णव्योः aindrāvaiṣṇavyoḥ
ऐन्द्रावैष्णवीषु aindrāvaiṣṇavīṣu