| Singular | Dual | Plural |
Nominative |
ऐन्द्रावैष्णवी
aindrāvaiṣṇavī
|
ऐन्द्रावैष्णव्यौ
aindrāvaiṣṇavyau
|
ऐन्द्रावैष्णव्यः
aindrāvaiṣṇavyaḥ
|
Vocative |
ऐन्द्रावैष्णवि
aindrāvaiṣṇavi
|
ऐन्द्रावैष्णव्यौ
aindrāvaiṣṇavyau
|
ऐन्द्रावैष्णव्यः
aindrāvaiṣṇavyaḥ
|
Accusative |
ऐन्द्रावैष्णवीम्
aindrāvaiṣṇavīm
|
ऐन्द्रावैष्णव्यौ
aindrāvaiṣṇavyau
|
ऐन्द्रावैष्णवीः
aindrāvaiṣṇavīḥ
|
Instrumental |
ऐन्द्रावैष्णव्या
aindrāvaiṣṇavyā
|
ऐन्द्रावैष्णवीभ्याम्
aindrāvaiṣṇavībhyām
|
ऐन्द्रावैष्णवीभिः
aindrāvaiṣṇavībhiḥ
|
Dative |
ऐन्द्रावैष्णव्यै
aindrāvaiṣṇavyai
|
ऐन्द्रावैष्णवीभ्याम्
aindrāvaiṣṇavībhyām
|
ऐन्द्रावैष्णवीभ्यः
aindrāvaiṣṇavībhyaḥ
|
Ablative |
ऐन्द्रावैष्णव्याः
aindrāvaiṣṇavyāḥ
|
ऐन्द्रावैष्णवीभ्याम्
aindrāvaiṣṇavībhyām
|
ऐन्द्रावैष्णवीभ्यः
aindrāvaiṣṇavībhyaḥ
|
Genitive |
ऐन्द्रावैष्णव्याः
aindrāvaiṣṇavyāḥ
|
ऐन्द्रावैष्णव्योः
aindrāvaiṣṇavyoḥ
|
ऐन्द्रावैष्णवीनाम्
aindrāvaiṣṇavīnām
|
Locative |
ऐन्द्रावैष्णव्याम्
aindrāvaiṣṇavyām
|
ऐन्द्रावैष्णव्योः
aindrāvaiṣṇavyoḥ
|
ऐन्द्रावैष्णवीषु
aindrāvaiṣṇavīṣu
|