Sanskrit tools

Sanskrit declension


Declension of ऐभावत aibhāvata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐभावतः aibhāvataḥ
ऐभावतौ aibhāvatau
ऐभावताः aibhāvatāḥ
Vocative ऐभावत aibhāvata
ऐभावतौ aibhāvatau
ऐभावताः aibhāvatāḥ
Accusative ऐभावतम् aibhāvatam
ऐभावतौ aibhāvatau
ऐभावतान् aibhāvatān
Instrumental ऐभावतेन aibhāvatena
ऐभावताभ्याम् aibhāvatābhyām
ऐभावतैः aibhāvataiḥ
Dative ऐभावताय aibhāvatāya
ऐभावताभ्याम् aibhāvatābhyām
ऐभावतेभ्यः aibhāvatebhyaḥ
Ablative ऐभावतात् aibhāvatāt
ऐभावताभ्याम् aibhāvatābhyām
ऐभावतेभ्यः aibhāvatebhyaḥ
Genitive ऐभावतस्य aibhāvatasya
ऐभावतयोः aibhāvatayoḥ
ऐभावतानाम् aibhāvatānām
Locative ऐभावते aibhāvate
ऐभावतयोः aibhāvatayoḥ
ऐभावतेषु aibhāvateṣu