Singular | Dual | Plural | |
Nominative |
ऐभावतः
aibhāvataḥ |
ऐभावतौ
aibhāvatau |
ऐभावताः
aibhāvatāḥ |
Vocative |
ऐभावत
aibhāvata |
ऐभावतौ
aibhāvatau |
ऐभावताः
aibhāvatāḥ |
Accusative |
ऐभावतम्
aibhāvatam |
ऐभावतौ
aibhāvatau |
ऐभावतान्
aibhāvatān |
Instrumental |
ऐभावतेन
aibhāvatena |
ऐभावताभ्याम्
aibhāvatābhyām |
ऐभावतैः
aibhāvataiḥ |
Dative |
ऐभावताय
aibhāvatāya |
ऐभावताभ्याम्
aibhāvatābhyām |
ऐभावतेभ्यः
aibhāvatebhyaḥ |
Ablative |
ऐभावतात्
aibhāvatāt |
ऐभावताभ्याम्
aibhāvatābhyām |
ऐभावतेभ्यः
aibhāvatebhyaḥ |
Genitive |
ऐभावतस्य
aibhāvatasya |
ऐभावतयोः
aibhāvatayoḥ |
ऐभावतानाम्
aibhāvatānām |
Locative |
ऐभावते
aibhāvate |
ऐभावतयोः
aibhāvatayoḥ |
ऐभावतेषु
aibhāvateṣu |