Singular | Dual | Plural | |
Nominativo |
ऐभावतः
aibhāvataḥ |
ऐभावतौ
aibhāvatau |
ऐभावताः
aibhāvatāḥ |
Vocativo |
ऐभावत
aibhāvata |
ऐभावतौ
aibhāvatau |
ऐभावताः
aibhāvatāḥ |
Acusativo |
ऐभावतम्
aibhāvatam |
ऐभावतौ
aibhāvatau |
ऐभावतान्
aibhāvatān |
Instrumental |
ऐभावतेन
aibhāvatena |
ऐभावताभ्याम्
aibhāvatābhyām |
ऐभावतैः
aibhāvataiḥ |
Dativo |
ऐभावताय
aibhāvatāya |
ऐभावताभ्याम्
aibhāvatābhyām |
ऐभावतेभ्यः
aibhāvatebhyaḥ |
Ablativo |
ऐभावतात्
aibhāvatāt |
ऐभावताभ्याम्
aibhāvatābhyām |
ऐभावतेभ्यः
aibhāvatebhyaḥ |
Genitivo |
ऐभावतस्य
aibhāvatasya |
ऐभावतयोः
aibhāvatayoḥ |
ऐभावतानाम्
aibhāvatānām |
Locativo |
ऐभावते
aibhāvate |
ऐभावतयोः
aibhāvatayoḥ |
ऐभावतेषु
aibhāvateṣu |