Sanskrit tools

Sanskrit declension


Declension of ऐलधान ailadhāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐलधानः ailadhānaḥ
ऐलधानौ ailadhānau
ऐलधानाः ailadhānāḥ
Vocative ऐलधान ailadhāna
ऐलधानौ ailadhānau
ऐलधानाः ailadhānāḥ
Accusative ऐलधानम् ailadhānam
ऐलधानौ ailadhānau
ऐलधानान् ailadhānān
Instrumental ऐलधानेन ailadhānena
ऐलधानाभ्याम् ailadhānābhyām
ऐलधानैः ailadhānaiḥ
Dative ऐलधानाय ailadhānāya
ऐलधानाभ्याम् ailadhānābhyām
ऐलधानेभ्यः ailadhānebhyaḥ
Ablative ऐलधानात् ailadhānāt
ऐलधानाभ्याम् ailadhānābhyām
ऐलधानेभ्यः ailadhānebhyaḥ
Genitive ऐलधानस्य ailadhānasya
ऐलधानयोः ailadhānayoḥ
ऐलधानानाम् ailadhānānām
Locative ऐलधाने ailadhāne
ऐलधानयोः ailadhānayoḥ
ऐलधानेषु ailadhāneṣu