Singular | Dual | Plural | |
Nominative |
ऐलधानः
ailadhānaḥ |
ऐलधानौ
ailadhānau |
ऐलधानाः
ailadhānāḥ |
Vocative |
ऐलधान
ailadhāna |
ऐलधानौ
ailadhānau |
ऐलधानाः
ailadhānāḥ |
Accusative |
ऐलधानम्
ailadhānam |
ऐलधानौ
ailadhānau |
ऐलधानान्
ailadhānān |
Instrumental |
ऐलधानेन
ailadhānena |
ऐलधानाभ्याम्
ailadhānābhyām |
ऐलधानैः
ailadhānaiḥ |
Dative |
ऐलधानाय
ailadhānāya |
ऐलधानाभ्याम्
ailadhānābhyām |
ऐलधानेभ्यः
ailadhānebhyaḥ |
Ablative |
ऐलधानात्
ailadhānāt |
ऐलधानाभ्याम्
ailadhānābhyām |
ऐलधानेभ्यः
ailadhānebhyaḥ |
Genitive |
ऐलधानस्य
ailadhānasya |
ऐलधानयोः
ailadhānayoḥ |
ऐलधानानाम्
ailadhānānām |
Locative |
ऐलधाने
ailadhāne |
ऐलधानयोः
ailadhānayoḥ |
ऐलधानेषु
ailadhāneṣu |