Singular | Dual | Plural | |
Nominativo |
ऐलधानः
ailadhānaḥ |
ऐलधानौ
ailadhānau |
ऐलधानाः
ailadhānāḥ |
Vocativo |
ऐलधान
ailadhāna |
ऐलधानौ
ailadhānau |
ऐलधानाः
ailadhānāḥ |
Acusativo |
ऐलधानम्
ailadhānam |
ऐलधानौ
ailadhānau |
ऐलधानान्
ailadhānān |
Instrumental |
ऐलधानेन
ailadhānena |
ऐलधानाभ्याम्
ailadhānābhyām |
ऐलधानैः
ailadhānaiḥ |
Dativo |
ऐलधानाय
ailadhānāya |
ऐलधानाभ्याम्
ailadhānābhyām |
ऐलधानेभ्यः
ailadhānebhyaḥ |
Ablativo |
ऐलधानात्
ailadhānāt |
ऐलधानाभ्याम्
ailadhānābhyām |
ऐलधानेभ्यः
ailadhānebhyaḥ |
Genitivo |
ऐलधानस्य
ailadhānasya |
ऐलधानयोः
ailadhānayoḥ |
ऐलधानानाम्
ailadhānānām |
Locativo |
ऐलधाने
ailadhāne |
ऐलधानयोः
ailadhānayoḥ |
ऐलधानेषु
ailadhāneṣu |