Sanskrit tools

Sanskrit declension


Declension of ऐश्वर्यवत् aiśvaryavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऐश्वर्यवत् aiśvaryavat
ऐश्वर्यवती aiśvaryavatī
ऐश्वर्यवन्ति aiśvaryavanti
Vocative ऐश्वर्यवत् aiśvaryavat
ऐश्वर्यवती aiśvaryavatī
ऐश्वर्यवन्ति aiśvaryavanti
Accusative ऐश्वर्यवत् aiśvaryavat
ऐश्वर्यवती aiśvaryavatī
ऐश्वर्यवन्ति aiśvaryavanti
Instrumental ऐश्वर्यवता aiśvaryavatā
ऐश्वर्यवद्भ्याम् aiśvaryavadbhyām
ऐश्वर्यवद्भिः aiśvaryavadbhiḥ
Dative ऐश्वर्यवते aiśvaryavate
ऐश्वर्यवद्भ्याम् aiśvaryavadbhyām
ऐश्वर्यवद्भ्यः aiśvaryavadbhyaḥ
Ablative ऐश्वर्यवतः aiśvaryavataḥ
ऐश्वर्यवद्भ्याम् aiśvaryavadbhyām
ऐश्वर्यवद्भ्यः aiśvaryavadbhyaḥ
Genitive ऐश्वर्यवतः aiśvaryavataḥ
ऐश्वर्यवतोः aiśvaryavatoḥ
ऐश्वर्यवताम् aiśvaryavatām
Locative ऐश्वर्यवति aiśvaryavati
ऐश्वर्यवतोः aiśvaryavatoḥ
ऐश्वर्यवत्सु aiśvaryavatsu