| Singular | Dual | Plural |
Nominativo |
ऐश्वर्यवत्
aiśvaryavat
|
ऐश्वर्यवती
aiśvaryavatī
|
ऐश्वर्यवन्ति
aiśvaryavanti
|
Vocativo |
ऐश्वर्यवत्
aiśvaryavat
|
ऐश्वर्यवती
aiśvaryavatī
|
ऐश्वर्यवन्ति
aiśvaryavanti
|
Acusativo |
ऐश्वर्यवत्
aiśvaryavat
|
ऐश्वर्यवती
aiśvaryavatī
|
ऐश्वर्यवन्ति
aiśvaryavanti
|
Instrumental |
ऐश्वर्यवता
aiśvaryavatā
|
ऐश्वर्यवद्भ्याम्
aiśvaryavadbhyām
|
ऐश्वर्यवद्भिः
aiśvaryavadbhiḥ
|
Dativo |
ऐश्वर्यवते
aiśvaryavate
|
ऐश्वर्यवद्भ्याम्
aiśvaryavadbhyām
|
ऐश्वर्यवद्भ्यः
aiśvaryavadbhyaḥ
|
Ablativo |
ऐश्वर्यवतः
aiśvaryavataḥ
|
ऐश्वर्यवद्भ्याम्
aiśvaryavadbhyām
|
ऐश्वर्यवद्भ्यः
aiśvaryavadbhyaḥ
|
Genitivo |
ऐश्वर्यवतः
aiśvaryavataḥ
|
ऐश्वर्यवतोः
aiśvaryavatoḥ
|
ऐश्वर्यवताम्
aiśvaryavatām
|
Locativo |
ऐश्वर्यवति
aiśvaryavati
|
ऐश्वर्यवतोः
aiśvaryavatoḥ
|
ऐश्वर्यवत्सु
aiśvaryavatsu
|