| Singular | Dual | Plural |
Nominative |
अकृत्स्ना
akṛtsnā
|
अकृत्स्ने
akṛtsne
|
अकृत्स्नाः
akṛtsnāḥ
|
Vocative |
अकृत्स्ने
akṛtsne
|
अकृत्स्ने
akṛtsne
|
अकृत्स्नाः
akṛtsnāḥ
|
Accusative |
अकृत्स्नाम्
akṛtsnām
|
अकृत्स्ने
akṛtsne
|
अकृत्स्नाः
akṛtsnāḥ
|
Instrumental |
अकृत्स्नया
akṛtsnayā
|
अकृत्स्नाभ्याम्
akṛtsnābhyām
|
अकृत्स्नाभिः
akṛtsnābhiḥ
|
Dative |
अकृत्स्नायै
akṛtsnāyai
|
अकृत्स्नाभ्याम्
akṛtsnābhyām
|
अकृत्स्नाभ्यः
akṛtsnābhyaḥ
|
Ablative |
अकृत्स्नायाः
akṛtsnāyāḥ
|
अकृत्स्नाभ्याम्
akṛtsnābhyām
|
अकृत्स्नाभ्यः
akṛtsnābhyaḥ
|
Genitive |
अकृत्स्नायाः
akṛtsnāyāḥ
|
अकृत्स्नयोः
akṛtsnayoḥ
|
अकृत्स्नानाम्
akṛtsnānām
|
Locative |
अकृत्स्नायाम्
akṛtsnāyām
|
अकृत्स्नयोः
akṛtsnayoḥ
|
अकृत्स्नासु
akṛtsnāsu
|